GitAmRta-mahodadhiH by R. Visvanatha
Sastri
Ch.5 YogAmRtam
Shlokas 178 - 219
ज्ञानज्योतिः स्वरूपश्च द्रष्टव्यो दिव्य-चक्षुषा .
समत्व-भावनायोगः प्रियो द्वेष्यो यथा नहि .. 178 ..
सर्वत्राहमकर्तेति समतैवावशिष्यते .
पत्र-पुष्पाद्यर्पणेन समा भक्तिश्च गृह्यते .. 179 ..
ब्रह्मार्पणम् ब्रह्म-हविः इत्येवं समतोदिता .
अनन्यत्वेन भजनं समत्वादमृतस्य हि .. 180 ..
पञ्चामृतस्य सेवायां समत्वं गीयतेऽपि च .
दृश्यं नास्ति सदद्वैते इति साम्यं हि गीयते .. 181 ..
दुःखादिष्वप्रकंप्यत्वं सन्तुष्टिर्येन केनचित् .
अद्वेष्टृत्वादि धर्मोऽपि समत्वद्योतको हि सः .. 182 ..
आत्मा सर्वत्र निर्लेपः इति सामैव गीयते .
आत्मा च सर्व-भूतस्थः इति सामैव गीयते .. 183 ..
सर्व-भूत-हृदिस्थो यः सम ईश्वर एव हि .
लोष्टाश्म-काञ्चनादीनां समत्वं गीयते धिया .. 184 ..
निन्दास्तुत्यपमानादि समत्वं भाव्यतामिति .
यज्ञे तपसि दानादौ सद्भावस्समताप्रदः .. 185 ..
समत्वार्थो ह्येक-भावः सात्विक-ज्ञान-लक्षणं .
सर्वाधारः स्वभूमैव यत्र नान्यदिति श्रुतिः .. 186 ..
ज्ञानेनैव हि बुद्ध्यन्ते अतो ज्ञानमया जडाः .
ज्ञानाकृति-जडेष्वेव कथं च जड-भावनं .. 187 ..
सर्वस्य ज्ञान-पूर्णत्वात् न हि जाढ्यं च योगिनः .
जडस्य चित्त्वंभावेन चिद्भावात्पूर्णतामियात् .. 188 ..
निस्त्रैगुण्यस्य साम्यत्वात् भावशुद्धिरपेक्षिता .
चेष्टितान्येव रूपाणि यानि शब्दात्मकान्यपि .. 189 ..
सर्वं प्रतिष्टितं वाचि बहिर्वाचां च नास्त्वरं .
समत्वदर्शिनां नैव व्यक्तयो दृष्टि-गोचराः .. 190 ..
दृष्ट्या खलु जगत्सर्वं बहुधा च प्रतीयते .
दृष्ट्या दृष्टाश्च विषयाः नार्हन्ति ध्यातुमेव हि .. 191 ..
ध्यायतो विषयान् पुंसः बुद्धिनाशश्च गीयते .
आध्यात्मिकानां मन्त्राणां ध्यानाच्च मननादपि .. 192 ..
निरहङ्कारिणः शान्ताः
व्योम-साम्याद्गत-व्यथाः .
पञ्चमी भूमिकारूढाः सुषुप्त-पद-भागिनः .. 193 ..
भावेनैव समत्वं ख्यायते न तु स्थूल-घटादीनां . वर्णाश्रमादीनां
च . एते माया-कल्पिताः . आत्मा सदा बोध-रूपः एको व्यापकश्च . भेद-प्रतीतेः
दृष्टिरेव कारणं . स्थूल-दृष्टिं नियम्य सूक्ष्म-दृष्ट्या स्थेयं .
बालोऽयं रामः सूक्ष्म-दृष्ट्या विश्वामित्रादि तपः स्थितैः अनुभूतः
प्रत्यक्षतः ..
आसम्सर्ग-कला चात्र
सत्त्वापत्त्या विवर्तते .
सुप्तवद्व्यवहारश्च
न विकल्प-प्रतीतयः .. 194 ..
शान्ताशेष-विशेषाम्शः
तिष्टत्यद्वैत-मात्रकः .
प्रकृत्यैव च
कर्माणि ह्यकर्तात्म-निवेदनात् .. 195 ..
शरीरस्थोऽप्यदेहस्थः
जन्मकर्मादिहानतः .
गमनागमनादीनि
घटाकाशो यदा न हि .. 196 ..
शान्ताकारः
स्वसदृशः गुणैर्यो न विचाल्यते .
ज्ञान-क्षेत्रे
क्षेत्र-गुणैः क्षेत्रज्ञान प्रकाशितैः .. 197 ..
असंसक्ति-नामिका पञ्चम-भूमिः रूढ-सत्त्व-चमत्कारा भवति दशा
चतुष्तयाभ्यासात् . त्रयोदशाध्यायः अत्रारभ्यते . प्रकृतिः क्षेत्रं
पुरुष-शक्ति-विजृम्भितं . प्रकृत्याभासस्य मूल-बिम्बात्मकः पुरुषः
प्रकृतिं विश्वतो वृत्वा लोकान् पूरयति स्वभूम्ना . तस्य एकत्वात्
पूर्णत्वाच्च गमनागमनादीनि न सन्त्येव . चिदम्बर-ज्योतिरेव पुरुष-तत्त्वं
. उपाधिस्थलेष्वेव अभिव्यनक्ति निरुपाधिक-नित्यत्वात् ..
क्षेत्रज्ञ-तत्त्वममृतं गुणशान्तिश्च यत्स्मृतैः .
ज्ञान-गंगा-प्रवाहेण ज्ञानाभ्यासादियोगतः .. 198 ..
देहादीनां निरासाय असंग-ज्ञानशस्त्रतः .
संसार-वृक्षश्छेद्यो हि ज्ञान-दीप-प्रकाशतः .. 199 ..
नाम-रूपाद्युपेक्षातः द्वन्द्वैरपि विमुच्यते .
अनादिदेवं चित्सूर्यं सूर्यादीनां च भासकं .. 200 ..
अन्तर्मुखामृत-ज्योतिः बहिर्मुख-सुदुर्लभं .
ज्ञानाग्नौ द्वन्द्व-निक्षेपात् निद्रालुरिव वृत्तिषु .. 201 ..
एवं च सर्व-भावेन भजनं ग्रन्थि-भेदकं .
बुद्दिमान् बुद्ध्यतीतश्च षष्टीमारोहति स्वयं .. 202
पदार्थाभावनाख्यां च मायाध्यायावसानतः .
अस्यां च भूमिकायां हि सर्व-त्यागश्च सूक्ष्मतः .. 203 ..
माया-शब्दः पञ्चदश-सङ्ख्यां वक्ति . नाहं देह
इत्यसङ्गशस्त्रः ..
आदौ स्थूल-परित्यागात् तद्धर्मा गळिता अपि .
सूक्ष्म-देह-प्रधानत्वात् मनस्त्यागो विवक्षितः .. 204 ..
अप्राणो ह्यमनाश्चात्मा तद्धर्मा अपि भाविताः .
गळन्त्येवात्मनिकशात् कुर्वंश्च न करोत्यपि .. 205 ..
देहद्वय-परित्यागात् तद्धर्मा अपि नात्मनः .
अधिष्टानं तथा कर्ता करणादि च सिद्धये .. 206 ..
कारक-व्यवहारेषु उपयुक्ता इति श्रुतं .
कः कर्ता किं करोतीति केन युद्धं कथं कृतः .. 207 ..
इति तत्त्व-विचारेण प्रकृतेर्वा तथात्मनः .
कर्तृत्वं नास्ति सिद्धान्ते मूढानां भ्रान्तिरेव हि .. 208 ..
सदाप्यविक्रियश्चात्मा न किंचित्कर्तुमर्हति .
जडस्यापि न देहस्य कर्तृत्वं मनसोऽपि वा .. 209 ..
अनात्मन्यात्म-बुद्धिश्च यस्य संसारिणो भवेत् .
स एव कल्पितो जीवः भाति कर्तेति मायया .. 210 ..
परप्रयुक्तेव्न प्रयत्नेन पदार्थाः अवबोध्यन्ते . आत्मारामाणां
षष्ट-भूमिकास्थितानां बाह्याभ्यन्तर-पदार्थाः न स्फुरन्त्येव . कुचेलादिवत्
..
भूमिषट्क-चिराभ्यासात् भेदस्यानुपलम्बनात् .
यस्त्वभावैक-निष्टत्वं सप्तमी योग-भूमिका .. 211 ..
अन्त्याध्याय-द्वयोक्तेति यो यच्छ्रद्धः स एव सः .
श्रद्धामयोऽयं पुरुषः श्रद्धया भाव्यते रसः .. 212 ..
ज्योतीरसामृतं ब्रह्म सर्वगो देव एव हि .
तत्पदेन हि वाच्योऽसौ तमेकं शरणं व्रज .. 213 ..
इति तस्य तथैकस्य सुहृदः शरणस्य च .
एक-भावस्य पूर्णस्य लेशलेशाम्शकेऽपि च .. 214 ..
चरणाख्येऽरविन्दे हि श्रद्धया स्थापनं धियः .
तदन्तश्च प्रविश्यापि अरविन्दरसः स्फुटं .. 215 ..
आकृष्य पूर्णरूपे स्वे तादात्म्यं च नयत्यपि .
रसस्य मनसश्चैवाप्यैक्यं च शरणागतिः .. 216 ..
स्वाध्यस्थापनयं कृत्वा चिदात्मनि विलापनं .
चिज्ज्योतिः पूर्णमेवैति मामेकं शरणं व्रज .. 217 ..
जन्मकोटिषु चाभ्यस्त-वासना-परिपाकतः .
स्वशक्ति-जृम्भितं ज्ञानं मामेकं शरणं व्रज .. 218 ..
व्रजेत्यादेशवाक्यं तु शाधि मामिति वाक्यतः .
विदेहमुक्ततात्रोक्ता प्रखण्ड-शरणागतिः .. 219 ..
चरणं नाम चिद्रश्मिः . चरणमेव शरणं इति चरणावलम्बिनां
पक्वीकृतानां मनसि चरण-रसावेशः मषीकर्षण-पत्र इव झटित्येव
प्रवहति रसावेश अनुमनः स्थूलीभावमेति अमितस्थौल्ये मनस्फोटेन
अमनस्कत्वं जायते . तदेव आत्म-मनसोरैक्यं नाम मुख्य-योगो भवति .
एषैव कैवल्य-मुक्तिरिति प्राणयुक्त-काल एव संभवति .
प्राण-वियोगानन्तरमेव मुक्तिरिति न भाव्यं . अत्र ब्रह्म समश्नुत इति
श्रुतेः . प्राणे यथा देहः सुखं दुःखं न विन्दति तथा च प्राण-युक्तोऽपि
स कैवल्याश्रमे वसेदिति नारद-परिव्राजकोक्तेः . एवं च
गीतोक्त-शरणागत्या सप्तम-भूमिकामारूढा भवति ..
Next page Text
of YogAmRtam in
Devanagari.
Notation for Transliteration of Sanskrit
words in the Comments
Back to Titlepage Back to Links to Slokas of Chapter 5
Ó Copyright V. Krishnamurthy Nov.17, 2006